Data Loading...
Ram Raksha Stotra in PDF Flipbook PDF
चरितं रघुनाथस्य शतकोटि प्रविस्तरम्। एकैकमक्षरं पुंसां महापातकनाशनम्य। श्री राम को नारायण का अवतार माना जाता है। भगवान रा
115 Views
58 Downloads
FLIP PDF 240.21KB
Ram Raksha Stotra in Hindi – रोज़ाना कर राम र ा तोतर् का पाठ, सभी दुख और िवपि यां दूर करगे राम tentaran.com/ram-raksha-stotra-in-hindi April 9, 2022
Ram Raksha Stotra in Hindi – ram raksha stotra benefits – चिरतं रघुनाथ य शतकोिट प्रिव तरम्। एकैकम रं पुंसां महापातकनाशन य। श्री राम को नारायण का अवतार माना जाता है। भगवान राम मयादा पु षो म भी थे। भगवान राम का नाम जप ने सारे दुख दूर हो जाते ह इसिलए सभी िवपि यों और दुखों को दूर करने के िलए पढ़ श्री राम र ा तोत्र का पाठ। इसे पढ़ने से घर म धन की बरकत होगी और भगवान राम आपकी र ा करगे। तो चिलए यहां पिढ़ए श्री राम र ा तोत्र का पाठ।
Ram Raksha Stotra in Hindi -राम र ा तोत्र – shree ram raksha stotra lyrics in hindi िविनयोग: अ य श्रीरामर ा त्रोतम त्र य बुधकौिशक ऋिषः । श्री सीतारामचंदर् ो देवता । अनु टु प छंदः। सीता शि तः । श्रीमान हनुमान कीलकम । श्री सीतारामचंदर् प्री यथ रामर ा त्रोतजपे िविनयोगः Ram Raksha Stotra in Hindi अथ यानम्: – ram raksha stotra with hindi meaning ृ शरधनुषं ब पदमासन थं, यायेदाजानुबाहुं धत पीतं वासो वसानं नवकमल दल पिधनेतर् म् प्रस नम । वामांका ढ़ सीता मुखकमलिमल लोचन नी, 1/4
रदाभम् नानालंकारदी तं दधतमु जटाम डलम् रामचंदर् म ॥ Must read: राम पंचर न तोत्र पाठ से दूर होंगे सारे दुख Ram Raksha Stotra in Hindi राम र ा तोत्रम् – Ram Raksha Stotram in hindi- ram raksha stotra in hindi pdf download राम र ा तोत्रम् चिरतं रघुनाथ य शतकोिट प्रिव तरम् । एकैकम रं पुंसां महापातकनाशनम् ॥1॥ या वा नीलो पल यामं रामं राजीवलोचनम् । जानकील मणोपेतं जटामुकुटमि डतं ॥2॥ ू धनुबाणपािणं न तंचरा तकम् । सािसतण ू वलीलया जग ्रातुमािवभतमजं िवभुम ् ॥3॥ रामर ां पठे त प्रा ः पाप नीं सवकामदाम् । िशरो मे राघवः पातु भालं दशरथा मजः ॥4॥ कौस येयो दृशो पातु िव वािमत्रिप्रयः श् ित । घ्राणं पातु मखत्राता मुख ं सौिमित्रव सलः ॥5॥ िज ां िव ािनिधः पातु क ठं भरतवि दतः । क धौ िद यायुधः पातु भुजौ भ नेशकामुकः ॥6॥ करौ सीतापितः पातु दयं जामद यिजत । म यं पातु खर वंसी नािभं जा बवदाश्रयः ॥7॥ सुगर् ीवे शः कटी पातु सि थनी हनुम प्रभुः । उ रघ ू मः पातु र ःकु लिवनाशकृताः ॥8॥ जानुनी सेतक ु ृ त पातु जंघे दशमुखांतकः । पादौ िवभीषणश्रीदः पातु रामअिखलं वपुः ॥9॥ एतां रामबलोपेतां र ां यः सुकृित पठे त । स िचरायुः सुखी पुतर् ी िवजयी िवनयी भवे त ् ॥10॥ ू ल योम चािरण छ मचािरणः । पातालभत न द्र टु मिप श ता ते रि तं रामनामिभः ॥11॥ रामेित रामभद्रेित रामचंदर् ेित वा मरन । नरौ न िल यते पापै भिु तं मुि तं च िव दित ॥12॥ जग जैतर् ैकम त्रेण रामना नािभरि तम् । यः क ठे धारये य कर थाः सविस यः ॥13॥
2/4
वज्रप जरनामेदं यो रामकवचं मरेत । अ याहता ाः सवत्र लभते जयमंगलम् ॥14॥ आिद टवान् यथा व ने रामर ािममां हरः । तथा िलिखतवान् प्रातः प्रबु ो बुधकौिशकः ॥15॥ आरामः क पवृ ाणां िवरामः सकलापदाम् । अिभरामि त्रलोकानां रामः श्रीमान स नः प्रभुः ॥16॥ त णौ पस प नौ सुकुमारौ महाबलौ । पु डरीकिवशाला ौ चीरकृ णािजना बरौ ॥17॥ ू ािशनौ दा तौ तापसौ ब्र चािरणौ । फलमल पुतर् ौ दशरथ यैतौ भ्रातरौ रामल मणौ ॥18॥ शर यौ सवस वानां श्रे ठौ सवधनु मताम् । र ःकु लिनह तारौ त्रायेतां नो रघ ू मौ ॥19॥ आ स जधनुषािवषु पृशा व याशुगिनष गसि गनौ । र णाय मम रामल मणावग्रतः पिथ सदैव ग छताम ॥20॥ स न ः कवची ख गी चापबाणधरो युवा । ग छन् मनोरथान न च रामः पातु सल मणः ॥21॥ रामो दाशरथी शरू ो ल मणानुचरो बली । काकु थः पु षः पूणः कौस येयो रघ ू मः ॥22॥ वे दा तवे ो य ेशः पुराणपु षो मः । जानकीव लभः श्रीमानप्रमेयपराक् रमः ॥23॥ इ येतािन जपन िन यं म तः श्र याि वतः । अ वमेधािधकं पु यं स प्रा नोित न संशयः ॥24॥ रामं दुवादल यामं प मा ं पीतवाससम । तुवि त नामिभिद यैन ते संसािरणो नरः ॥25॥ रामं ल मणपूवजं रघुवरं सीतापितं सु दरं, काकु थं क णाणवं ग ुणिनिधं िवप्रिप्रयं धािमकम । राजे द्रं स यसंध ं दशरथतनयं यामलं शांतमिू त, व दे लोकािभरामं रघुकु लितलकं राघवं रावणािरम ॥26॥ रामाय रामभद्राय रामचंदर् ाय वे धसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥27॥ श्रीराम राम रघुन दनराम राम, श्रीराम राम भरताग्रज राम राम। श्रीराम राम रणककश राम राम, श्रीराम राम शरणं भव राम राम ॥28॥
3/4
श्रीराम च द्रचरणौ मनसा मरािम, ृ ािम। श्रीराम चंदर् चरणौ वचसा गण श्रीराम च द्रचरणौ िशरसा नमािम, श्रीराम च द्रचरणौ शरणं प्रप े ॥29॥ माता रामो मि पता रामच द्रः वामी, रामो म सखा रामच द्रः। सव वं मे रामच द्रो दयालुना यं, जाने नैव जाने न जाने ॥30॥ दि णे ल मणो य य वामे च जनका मज । पुरतो मा ितय य तं व दे रघुन दनम् ॥31॥ लोकािभरामं रणरंगधीरं राजीवनेतर् ं रघुवंशनाथं । का य पं क णाकरं तं श्रीरामच द्रं शरणं प्रप े ॥32॥ मनोजवं मा ततु यवे ग ं िजतेि द्रयं बुि मतां विर ठम । वाता मजं वानरयूथमु यं श्रीराम दूतं शरणं प्रप े ॥33॥ कूज तं रामरामेित मधुरं मधुरा रम । आ किवताशाखां व दे वा मीिककोिकलम ॥34॥ आपदामपहतारं दातारं सवस पदाम् । लोकािभरामं श्रीरामं भयू ो भयू ो नमा यहम् ॥35॥ भजनं भवबीजानामजनं सुखस पदाम् । तजनं यमदूतानां रामरामेित गजनम् ॥36॥ रामो राजमिणः सदा िवजयते, रामं रमेशं भजे रामेणािभहता, िनशाचरचम ू रामाय त मै नमः। रामा नाि त परायणं परतरं, राम य दासो यहं रामे िच लयः, सदा भवतु मे भो राम मामु राः ॥37॥ राम रामेित रामेित रमे रामे मनोरमे । सह त्रनाम त ु यं रामनाम वरानने ॥38॥ Must read: यहां पढ़ भगवान राम जी की आरती
For more articles like, Please follow and like us:
4/4